वेदाष्टक चारों वेद के प्रथम और अन्तिम मन्त्र
- लिंक पाएं
- X
- ईमेल
- दूसरे ऐप
*वेदाष्टक*
*चारों वेद के प्रथम और अन्तिम मन्त्र*
(1)
*ओ३म् अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् ।*
*होता॑रं रत्न॒धात॑मम् ॥*
ऋग्वेद 1/1/1/1
(2)
*ओ३म् स॒मा॒नी व॒ आकू॑तिः समा॒ना हृद॑यानि वः ।*
*स॒मा॒नम॑स्तु वो॒ मनो॒ यथा॑ व॒: सुस॒हास॑ति ॥*
ऋग्वेद 8/8/49/4
(3)
*ओ३म् इ॒षे त्वो॒र्जे त्वा॑ वा॒यव॑ स्थ दे॒वो व॑: सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ आप्या॑यध्व मघ्न्या॒ इन्द्रा॑य भा॒गं प्र॒जाव॑तीरनमी॒वा अ॑य॒क्ष्मा मा व॑ स्ते॒न ई॑शत॒ माघश॑ᳪसो ध्रु॒वा अ॒स्मिन् गोप॑तौ स्यात ब॒ह्वीर्यज॑मानस्य प॒शून्पा॑हि ।। १।।*
यजुर्वेद 1/1
(4)
*ओ३म् हि॒र॒ण्मये॑न॒ पात्रे॑ण स॒त्यस्यापि॑हितं॒ मुख॑म् ।*
*यो॒ऽसावा॑दि॒त्ये पुरु॑ष॒: सोऽसाव॒हम् ।*
*ओ३म् खं ब्रह्म॑ ।। १७ ।।*
यजुर्वेद 40/1
(5)
*ओ३म् अ꣢ग्न꣣ आ꣡ या꣢हि वी꣣त꣡ये꣢ गृणा꣣नो꣢ ह꣣व्य꣡दा꣢तये ।*
*नि꣡ होता꣢꣯ सत्सि ब꣣र्हि꣡षि꣢ ॥१॥*
सामवेद 1
(6)
*ओ३म् स्व꣣स्ति꣢ न꣣ इ꣡न्द्रो꣢ वृ꣣द्ध꣡श्र꣢वाः स्व꣣स्ति꣡ नः꣢ पू꣣षा꣢ वि꣣श्व꣡वे꣢दाः ।*
*स्व꣣स्ति꣢ न꣣स्ता꣢र्क्ष्यो꣣ अ꣡रि꣢ष्टनेमिः स्व꣣स्ति꣢ नो꣣ बृ꣢ह꣣स्प꣡ति꣢र्दधातु ॥*
*ओ३म् स्वस्ति नो बृहस्पतिर्दधातु ॥१८७५॥*
सामवेद 1875
(7)
*ओ३म् ये त्रि॑ष॒प्ताः प॑रि॒यन्ति॒ विश्वा॑ रू॒पाणि॒ बिभ्र॑तः।*
*वा॒चस्पति॒र्बला॒ तेषां॑ त॒न्वो॑ अ॒द्य द॑धातु मे ॥*
अथर्ववेद 1/1/1
(8)
*ओ३म् प॒नाय्यं॒ तद॑श्विना कृ॒तं वां॑ वृष॒भो दि॒वो रज॑सः पृथि॒व्याः।*
*स॒हस्रं॒ शंसा॑ उ॒त ये गवि॑ष्टौ॒ सर्वाँ॒ इत्ताँ उप॑ याता॒ पिब॑ध्यै ॥*
अथर्ववेद 20/143/9
- लिंक पाएं
- X
- ईमेल
- दूसरे ऐप
टिप्पणियाँ
एक टिप्पणी भेजें